वांछित मन्त्र चुनें

आ न॑: पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥

अंग्रेज़ी लिप्यंतरण

ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ | bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī ||

पद पाठ

आ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः । बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥ ९.८१.४

ऋग्वेद » मण्डल:9» सूक्त:81» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:6» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (नः) हमको (पूषा) धर्म्मोपदेश द्वारा पुष्टि करनेवाला विद्वान् (पवमानः) पथ्यापथ्य बताकर पवित्र करनेवाला विद्वान् (सुरातयः) दानशील विद्वान् (मित्रः) सबसे मैत्री करनेवाला विद्वान् (वरुणः) सबका वशीभूत करनेवाला विद्वान् (बृहस्पतिः) वाणियों के पति (मरुतः) ज्ञानयोगी (वायुः) कर्म्मयोगी (अश्विना) कर्म्म और ज्ञानयोगी दोनों (त्वष्टा) कार्य्य करने में समर्थ विद्वान् (सविता) उत्तमोत्तम पदार्थों का निर्माता विद्वान् (सुयमा) सबको नियम में रखनेवाला विद्वान् (सरस्वती) ज्ञान को सर्वोपरि भूषणरूप से धारण करनेवाला विद्वान्, ये सब पूर्वोक्त विद्वान् (नः) हमको (आगच्छन्तु) प्राप्त हों ॥४॥
भावार्थभाषाः - परमात्मा उपदेश करता है, कि हे मनुष्यों ! तुम सामाजिक उन्नति के लिये पूर्वोक्त विद्वान् का संग्रह करो, ताकि तुम सब विद्याओं में निपुण होकर संसार में अभ्युदयशाली बनो ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (नः) अस्मान् (पूषा) धर्मोपदेशेन पुष्टिकारको विद्वान् (पवमानः) पथ्यापथ्यमुक्त्वा पवित्रकारको मनीषी (सुरातयः) दानशीलः (मित्रः) सर्वप्रियः (वरुणः) सर्ववशकारकः (बृहस्पतिः) वाक्पतिः (मरुतः) ज्ञानयोगी (वायुः) कर्मयोगी (अश्विना) कर्मयोगिज्ञानयोगिनावुभावपि (त्वष्टा) कार्यकरणे समर्थौ (सविता) उत्तमोत्तमपदार्थ-निर्मातारौ। (सुयमा) सर्वनियामकौ (सरस्वती) ज्ञानभूषकौ विद्वांसौ (आगच्छन्तु) प्राप्नुतः। छान्दसत्वात् “व्यत्ययेन द्विवचनस्थाने बहुवचनम्” ॥४॥